Declension table of ?śūramānin

Deva

NeuterSingularDualPlural
Nominativeśūramāni śūramāninī śūramānīni
Vocativeśūramānin śūramāni śūramāninī śūramānīni
Accusativeśūramāni śūramāninī śūramānīni
Instrumentalśūramāninā śūramānibhyām śūramānibhiḥ
Dativeśūramānine śūramānibhyām śūramānibhyaḥ
Ablativeśūramāninaḥ śūramānibhyām śūramānibhyaḥ
Genitiveśūramāninaḥ śūramāninoḥ śūramāninām
Locativeśūramānini śūramāninoḥ śūramāniṣu

Compound śūramāni -

Adverb -śūramāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria