Declension table of ?śūramaṭha

Deva

MasculineSingularDualPlural
Nominativeśūramaṭhaḥ śūramaṭhau śūramaṭhāḥ
Vocativeśūramaṭha śūramaṭhau śūramaṭhāḥ
Accusativeśūramaṭham śūramaṭhau śūramaṭhān
Instrumentalśūramaṭhena śūramaṭhābhyām śūramaṭhaiḥ śūramaṭhebhiḥ
Dativeśūramaṭhāya śūramaṭhābhyām śūramaṭhebhyaḥ
Ablativeśūramaṭhāt śūramaṭhābhyām śūramaṭhebhyaḥ
Genitiveśūramaṭhasya śūramaṭhayoḥ śūramaṭhānām
Locativeśūramaṭhe śūramaṭhayoḥ śūramaṭheṣu

Compound śūramaṭha -

Adverb -śūramaṭham -śūramaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria