Declension table of ?śūradanta

Deva

MasculineSingularDualPlural
Nominativeśūradantaḥ śūradantau śūradantāḥ
Vocativeśūradanta śūradantau śūradantāḥ
Accusativeśūradantam śūradantau śūradantān
Instrumentalśūradantena śūradantābhyām śūradantaiḥ śūradantebhiḥ
Dativeśūradantāya śūradantābhyām śūradantebhyaḥ
Ablativeśūradantāt śūradantābhyām śūradantebhyaḥ
Genitiveśūradantasya śūradantayoḥ śūradantānām
Locativeśūradante śūradantayoḥ śūradanteṣu

Compound śūradanta -

Adverb -śūradantam -śūradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria