Declension table of ?śūrabhū

Deva

FeminineSingularDualPlural
Nominativeśūrabhūḥ śūrabhuvau śūrabhuvaḥ
Vocativeśūrabhūḥ śūrabhu śūrabhuvau śūrabhuvaḥ
Accusativeśūrabhuvam śūrabhuvau śūrabhuvaḥ
Instrumentalśūrabhuvā śūrabhūbhyām śūrabhūbhiḥ
Dativeśūrabhuvai śūrabhuve śūrabhūbhyām śūrabhūbhyaḥ
Ablativeśūrabhuvāḥ śūrabhuvaḥ śūrabhūbhyām śūrabhūbhyaḥ
Genitiveśūrabhuvāḥ śūrabhuvaḥ śūrabhuvoḥ śūrabhūṇām śūrabhuvām
Locativeśūrabhuvi śūrabhuvām śūrabhuvoḥ śūrabhūṣu

Compound śūrabhū -

Adverb -śūrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria