Declension table of ?śūraṇodbhuja

Deva

MasculineSingularDualPlural
Nominativeśūraṇodbhujaḥ śūraṇodbhujau śūraṇodbhujāḥ
Vocativeśūraṇodbhuja śūraṇodbhujau śūraṇodbhujāḥ
Accusativeśūraṇodbhujam śūraṇodbhujau śūraṇodbhujān
Instrumentalśūraṇodbhujena śūraṇodbhujābhyām śūraṇodbhujaiḥ śūraṇodbhujebhiḥ
Dativeśūraṇodbhujāya śūraṇodbhujābhyām śūraṇodbhujebhyaḥ
Ablativeśūraṇodbhujāt śūraṇodbhujābhyām śūraṇodbhujebhyaḥ
Genitiveśūraṇodbhujasya śūraṇodbhujayoḥ śūraṇodbhujānām
Locativeśūraṇodbhuje śūraṇodbhujayoḥ śūraṇodbhujeṣu

Compound śūraṇodbhuja -

Adverb -śūraṇodbhujam -śūraṇodbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria