Declension table of ?śūraṇa

Deva

NeuterSingularDualPlural
Nominativeśūraṇam śūraṇe śūraṇāni
Vocativeśūraṇa śūraṇe śūraṇāni
Accusativeśūraṇam śūraṇe śūraṇāni
Instrumentalśūraṇena śūraṇābhyām śūraṇaiḥ
Dativeśūraṇāya śūraṇābhyām śūraṇebhyaḥ
Ablativeśūraṇāt śūraṇābhyām śūraṇebhyaḥ
Genitiveśūraṇasya śūraṇayoḥ śūraṇānām
Locativeśūraṇe śūraṇayoḥ śūraṇeṣu

Compound śūraṇa -

Adverb -śūraṇam -śūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria