Declension table of ?śūraṇa

Deva

MasculineSingularDualPlural
Nominativeśūraṇaḥ śūraṇau śūraṇāḥ
Vocativeśūraṇa śūraṇau śūraṇāḥ
Accusativeśūraṇam śūraṇau śūraṇān
Instrumentalśūraṇena śūraṇābhyām śūraṇaiḥ śūraṇebhiḥ
Dativeśūraṇāya śūraṇābhyām śūraṇebhyaḥ
Ablativeśūraṇāt śūraṇābhyām śūraṇebhyaḥ
Genitiveśūraṇasya śūraṇayoḥ śūraṇānām
Locativeśūraṇe śūraṇayoḥ śūraṇeṣu

Compound śūraṇa -

Adverb -śūraṇam -śūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria