Declension table of ?śūrṇa

Deva

NeuterSingularDualPlural
Nominativeśūrṇam śūrṇe śūrṇāni
Vocativeśūrṇa śūrṇe śūrṇāni
Accusativeśūrṇam śūrṇe śūrṇāni
Instrumentalśūrṇena śūrṇābhyām śūrṇaiḥ
Dativeśūrṇāya śūrṇābhyām śūrṇebhyaḥ
Ablativeśūrṇāt śūrṇābhyām śūrṇebhyaḥ
Genitiveśūrṇasya śūrṇayoḥ śūrṇānām
Locativeśūrṇe śūrṇayoḥ śūrṇeṣu

Compound śūrṇa -

Adverb -śūrṇam -śūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria