Declension table of ?śūnyaśarīratā

Deva

FeminineSingularDualPlural
Nominativeśūnyaśarīratā śūnyaśarīrate śūnyaśarīratāḥ
Vocativeśūnyaśarīrate śūnyaśarīrate śūnyaśarīratāḥ
Accusativeśūnyaśarīratām śūnyaśarīrate śūnyaśarīratāḥ
Instrumentalśūnyaśarīratayā śūnyaśarīratābhyām śūnyaśarīratābhiḥ
Dativeśūnyaśarīratāyai śūnyaśarīratābhyām śūnyaśarīratābhyaḥ
Ablativeśūnyaśarīratāyāḥ śūnyaśarīratābhyām śūnyaśarīratābhyaḥ
Genitiveśūnyaśarīratāyāḥ śūnyaśarīratayoḥ śūnyaśarīratānām
Locativeśūnyaśarīratāyām śūnyaśarīratayoḥ śūnyaśarīratāsu

Adverb -śūnyaśarīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria