Declension table of ?śūnyaśarīra

Deva

NeuterSingularDualPlural
Nominativeśūnyaśarīram śūnyaśarīre śūnyaśarīrāṇi
Vocativeśūnyaśarīra śūnyaśarīre śūnyaśarīrāṇi
Accusativeśūnyaśarīram śūnyaśarīre śūnyaśarīrāṇi
Instrumentalśūnyaśarīreṇa śūnyaśarīrābhyām śūnyaśarīraiḥ
Dativeśūnyaśarīrāya śūnyaśarīrābhyām śūnyaśarīrebhyaḥ
Ablativeśūnyaśarīrāt śūnyaśarīrābhyām śūnyaśarīrebhyaḥ
Genitiveśūnyaśarīrasya śūnyaśarīrayoḥ śūnyaśarīrāṇām
Locativeśūnyaśarīre śūnyaśarīrayoḥ śūnyaśarīreṣu

Compound śūnyaśarīra -

Adverb -śūnyaśarīram -śūnyaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria