Declension table of ?śūnyavyāpāra

Deva

NeuterSingularDualPlural
Nominativeśūnyavyāpāram śūnyavyāpāre śūnyavyāpārāṇi
Vocativeśūnyavyāpāra śūnyavyāpāre śūnyavyāpārāṇi
Accusativeśūnyavyāpāram śūnyavyāpāre śūnyavyāpārāṇi
Instrumentalśūnyavyāpāreṇa śūnyavyāpārābhyām śūnyavyāpāraiḥ
Dativeśūnyavyāpārāya śūnyavyāpārābhyām śūnyavyāpārebhyaḥ
Ablativeśūnyavyāpārāt śūnyavyāpārābhyām śūnyavyāpārebhyaḥ
Genitiveśūnyavyāpārasya śūnyavyāpārayoḥ śūnyavyāpārāṇām
Locativeśūnyavyāpāre śūnyavyāpārayoḥ śūnyavyāpāreṣu

Compound śūnyavyāpāra -

Adverb -śūnyavyāpāram -śūnyavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria