Declension table of ?śūnyasthāna

Deva

NeuterSingularDualPlural
Nominativeśūnyasthānam śūnyasthāne śūnyasthānāni
Vocativeśūnyasthāna śūnyasthāne śūnyasthānāni
Accusativeśūnyasthānam śūnyasthāne śūnyasthānāni
Instrumentalśūnyasthānena śūnyasthānābhyām śūnyasthānaiḥ
Dativeśūnyasthānāya śūnyasthānābhyām śūnyasthānebhyaḥ
Ablativeśūnyasthānāt śūnyasthānābhyām śūnyasthānebhyaḥ
Genitiveśūnyasthānasya śūnyasthānayoḥ śūnyasthānānām
Locativeśūnyasthāne śūnyasthānayoḥ śūnyasthāneṣu

Compound śūnyasthāna -

Adverb -śūnyasthānam -śūnyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria