Declension table of ?śūnyapakṣa

Deva

MasculineSingularDualPlural
Nominativeśūnyapakṣaḥ śūnyapakṣau śūnyapakṣāḥ
Vocativeśūnyapakṣa śūnyapakṣau śūnyapakṣāḥ
Accusativeśūnyapakṣam śūnyapakṣau śūnyapakṣān
Instrumentalśūnyapakṣeṇa śūnyapakṣābhyām śūnyapakṣaiḥ śūnyapakṣebhiḥ
Dativeśūnyapakṣāya śūnyapakṣābhyām śūnyapakṣebhyaḥ
Ablativeśūnyapakṣāt śūnyapakṣābhyām śūnyapakṣebhyaḥ
Genitiveśūnyapakṣasya śūnyapakṣayoḥ śūnyapakṣāṇām
Locativeśūnyapakṣe śūnyapakṣayoḥ śūnyapakṣeṣu

Compound śūnyapakṣa -

Adverb -śūnyapakṣam -śūnyapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria