Declension table of ?śūnyamūlā

Deva

FeminineSingularDualPlural
Nominativeśūnyamūlā śūnyamūle śūnyamūlāḥ
Vocativeśūnyamūle śūnyamūle śūnyamūlāḥ
Accusativeśūnyamūlām śūnyamūle śūnyamūlāḥ
Instrumentalśūnyamūlayā śūnyamūlābhyām śūnyamūlābhiḥ
Dativeśūnyamūlāyai śūnyamūlābhyām śūnyamūlābhyaḥ
Ablativeśūnyamūlāyāḥ śūnyamūlābhyām śūnyamūlābhyaḥ
Genitiveśūnyamūlāyāḥ śūnyamūlayoḥ śūnyamūlānām
Locativeśūnyamūlāyām śūnyamūlayoḥ śūnyamūlāsu

Adverb -śūnyamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria