Declension table of ?śūnyamūla

Deva

NeuterSingularDualPlural
Nominativeśūnyamūlam śūnyamūle śūnyamūlāni
Vocativeśūnyamūla śūnyamūle śūnyamūlāni
Accusativeśūnyamūlam śūnyamūle śūnyamūlāni
Instrumentalśūnyamūlena śūnyamūlābhyām śūnyamūlaiḥ
Dativeśūnyamūlāya śūnyamūlābhyām śūnyamūlebhyaḥ
Ablativeśūnyamūlāt śūnyamūlābhyām śūnyamūlebhyaḥ
Genitiveśūnyamūlasya śūnyamūlayoḥ śūnyamūlānām
Locativeśūnyamūle śūnyamūlayoḥ śūnyamūleṣu

Compound śūnyamūla -

Adverb -śūnyamūlam -śūnyamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria