Declension table of ?śūnyamūla

Deva

MasculineSingularDualPlural
Nominativeśūnyamūlaḥ śūnyamūlau śūnyamūlāḥ
Vocativeśūnyamūla śūnyamūlau śūnyamūlāḥ
Accusativeśūnyamūlam śūnyamūlau śūnyamūlān
Instrumentalśūnyamūlena śūnyamūlābhyām śūnyamūlaiḥ śūnyamūlebhiḥ
Dativeśūnyamūlāya śūnyamūlābhyām śūnyamūlebhyaḥ
Ablativeśūnyamūlāt śūnyamūlābhyām śūnyamūlebhyaḥ
Genitiveśūnyamūlasya śūnyamūlayoḥ śūnyamūlānām
Locativeśūnyamūle śūnyamūlayoḥ śūnyamūleṣu

Compound śūnyamūla -

Adverb -śūnyamūlam -śūnyamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria