Declension table of ?śūnyamadhya

Deva

MasculineSingularDualPlural
Nominativeśūnyamadhyaḥ śūnyamadhyau śūnyamadhyāḥ
Vocativeśūnyamadhya śūnyamadhyau śūnyamadhyāḥ
Accusativeśūnyamadhyam śūnyamadhyau śūnyamadhyān
Instrumentalśūnyamadhyena śūnyamadhyābhyām śūnyamadhyaiḥ śūnyamadhyebhiḥ
Dativeśūnyamadhyāya śūnyamadhyābhyām śūnyamadhyebhyaḥ
Ablativeśūnyamadhyāt śūnyamadhyābhyām śūnyamadhyebhyaḥ
Genitiveśūnyamadhyasya śūnyamadhyayoḥ śūnyamadhyānām
Locativeśūnyamadhye śūnyamadhyayoḥ śūnyamadhyeṣu

Compound śūnyamadhya -

Adverb -śūnyamadhyam -śūnyamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria