Declension table of ?śūnyakarṇa

Deva

MasculineSingularDualPlural
Nominativeśūnyakarṇaḥ śūnyakarṇau śūnyakarṇāḥ
Vocativeśūnyakarṇa śūnyakarṇau śūnyakarṇāḥ
Accusativeśūnyakarṇam śūnyakarṇau śūnyakarṇān
Instrumentalśūnyakarṇena śūnyakarṇābhyām śūnyakarṇaiḥ śūnyakarṇebhiḥ
Dativeśūnyakarṇāya śūnyakarṇābhyām śūnyakarṇebhyaḥ
Ablativeśūnyakarṇāt śūnyakarṇābhyām śūnyakarṇebhyaḥ
Genitiveśūnyakarṇasya śūnyakarṇayoḥ śūnyakarṇānām
Locativeśūnyakarṇe śūnyakarṇayoḥ śūnyakarṇeṣu

Compound śūnyakarṇa -

Adverb -śūnyakarṇam -śūnyakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria