Declension table of ?śūnyaiṣī

Deva

FeminineSingularDualPlural
Nominativeśūnyaiṣī śūnyaiṣyau śūnyaiṣyaḥ
Vocativeśūnyaiṣi śūnyaiṣyau śūnyaiṣyaḥ
Accusativeśūnyaiṣīm śūnyaiṣyau śūnyaiṣīḥ
Instrumentalśūnyaiṣyā śūnyaiṣībhyām śūnyaiṣībhiḥ
Dativeśūnyaiṣyai śūnyaiṣībhyām śūnyaiṣībhyaḥ
Ablativeśūnyaiṣyāḥ śūnyaiṣībhyām śūnyaiṣībhyaḥ
Genitiveśūnyaiṣyāḥ śūnyaiṣyoḥ śūnyaiṣīṇām
Locativeśūnyaiṣyām śūnyaiṣyoḥ śūnyaiṣīṣu

Compound śūnyaiṣi - śūnyaiṣī -

Adverb -śūnyaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria