Declension table of ?śūnyaiṣa

Deva

NeuterSingularDualPlural
Nominativeśūnyaiṣam śūnyaiṣe śūnyaiṣāṇi
Vocativeśūnyaiṣa śūnyaiṣe śūnyaiṣāṇi
Accusativeśūnyaiṣam śūnyaiṣe śūnyaiṣāṇi
Instrumentalśūnyaiṣeṇa śūnyaiṣābhyām śūnyaiṣaiḥ
Dativeśūnyaiṣāya śūnyaiṣābhyām śūnyaiṣebhyaḥ
Ablativeśūnyaiṣāt śūnyaiṣābhyām śūnyaiṣebhyaḥ
Genitiveśūnyaiṣasya śūnyaiṣayoḥ śūnyaiṣāṇām
Locativeśūnyaiṣe śūnyaiṣayoḥ śūnyaiṣeṣu

Compound śūnyaiṣa -

Adverb -śūnyaiṣam -śūnyaiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria