Declension table of ?śūnyaiṣa

Deva

MasculineSingularDualPlural
Nominativeśūnyaiṣaḥ śūnyaiṣau śūnyaiṣāḥ
Vocativeśūnyaiṣa śūnyaiṣau śūnyaiṣāḥ
Accusativeśūnyaiṣam śūnyaiṣau śūnyaiṣān
Instrumentalśūnyaiṣeṇa śūnyaiṣābhyām śūnyaiṣaiḥ śūnyaiṣebhiḥ
Dativeśūnyaiṣāya śūnyaiṣābhyām śūnyaiṣebhyaḥ
Ablativeśūnyaiṣāt śūnyaiṣābhyām śūnyaiṣebhyaḥ
Genitiveśūnyaiṣasya śūnyaiṣayoḥ śūnyaiṣāṇām
Locativeśūnyaiṣe śūnyaiṣayoḥ śūnyaiṣeṣu

Compound śūnyaiṣa -

Adverb -śūnyaiṣam -śūnyaiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria