Declension table of ?śūnyahastā

Deva

FeminineSingularDualPlural
Nominativeśūnyahastā śūnyahaste śūnyahastāḥ
Vocativeśūnyahaste śūnyahaste śūnyahastāḥ
Accusativeśūnyahastām śūnyahaste śūnyahastāḥ
Instrumentalśūnyahastayā śūnyahastābhyām śūnyahastābhiḥ
Dativeśūnyahastāyai śūnyahastābhyām śūnyahastābhyaḥ
Ablativeśūnyahastāyāḥ śūnyahastābhyām śūnyahastābhyaḥ
Genitiveśūnyahastāyāḥ śūnyahastayoḥ śūnyahastānām
Locativeśūnyahastāyām śūnyahastayoḥ śūnyahastāsu

Adverb -śūnyahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria