Declension table of ?śūnyahṛdayatva

Deva

NeuterSingularDualPlural
Nominativeśūnyahṛdayatvam śūnyahṛdayatve śūnyahṛdayatvāni
Vocativeśūnyahṛdayatva śūnyahṛdayatve śūnyahṛdayatvāni
Accusativeśūnyahṛdayatvam śūnyahṛdayatve śūnyahṛdayatvāni
Instrumentalśūnyahṛdayatvena śūnyahṛdayatvābhyām śūnyahṛdayatvaiḥ
Dativeśūnyahṛdayatvāya śūnyahṛdayatvābhyām śūnyahṛdayatvebhyaḥ
Ablativeśūnyahṛdayatvāt śūnyahṛdayatvābhyām śūnyahṛdayatvebhyaḥ
Genitiveśūnyahṛdayatvasya śūnyahṛdayatvayoḥ śūnyahṛdayatvānām
Locativeśūnyahṛdayatve śūnyahṛdayatvayoḥ śūnyahṛdayatveṣu

Compound śūnyahṛdayatva -

Adverb -śūnyahṛdayatvam -śūnyahṛdayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria