Declension table of ?śūnyahṛdayā

Deva

FeminineSingularDualPlural
Nominativeśūnyahṛdayā śūnyahṛdaye śūnyahṛdayāḥ
Vocativeśūnyahṛdaye śūnyahṛdaye śūnyahṛdayāḥ
Accusativeśūnyahṛdayām śūnyahṛdaye śūnyahṛdayāḥ
Instrumentalśūnyahṛdayayā śūnyahṛdayābhyām śūnyahṛdayābhiḥ
Dativeśūnyahṛdayāyai śūnyahṛdayābhyām śūnyahṛdayābhyaḥ
Ablativeśūnyahṛdayāyāḥ śūnyahṛdayābhyām śūnyahṛdayābhyaḥ
Genitiveśūnyahṛdayāyāḥ śūnyahṛdayayoḥ śūnyahṛdayānām
Locativeśūnyahṛdayāyām śūnyahṛdayayoḥ śūnyahṛdayāsu

Adverb -śūnyahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria