Declension table of ?śūnyāśayā

Deva

FeminineSingularDualPlural
Nominativeśūnyāśayā śūnyāśaye śūnyāśayāḥ
Vocativeśūnyāśaye śūnyāśaye śūnyāśayāḥ
Accusativeśūnyāśayām śūnyāśaye śūnyāśayāḥ
Instrumentalśūnyāśayayā śūnyāśayābhyām śūnyāśayābhiḥ
Dativeśūnyāśayāyai śūnyāśayābhyām śūnyāśayābhyaḥ
Ablativeśūnyāśayāyāḥ śūnyāśayābhyām śūnyāśayābhyaḥ
Genitiveśūnyāśayāyāḥ śūnyāśayayoḥ śūnyāśayānām
Locativeśūnyāśayāyām śūnyāśayayoḥ śūnyāśayāsu

Adverb -śūnyāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria