Declension table of ?śūnyāgārakṛtālayā

Deva

FeminineSingularDualPlural
Nominativeśūnyāgārakṛtālayā śūnyāgārakṛtālaye śūnyāgārakṛtālayāḥ
Vocativeśūnyāgārakṛtālaye śūnyāgārakṛtālaye śūnyāgārakṛtālayāḥ
Accusativeśūnyāgārakṛtālayām śūnyāgārakṛtālaye śūnyāgārakṛtālayāḥ
Instrumentalśūnyāgārakṛtālayayā śūnyāgārakṛtālayābhyām śūnyāgārakṛtālayābhiḥ
Dativeśūnyāgārakṛtālayāyai śūnyāgārakṛtālayābhyām śūnyāgārakṛtālayābhyaḥ
Ablativeśūnyāgārakṛtālayāyāḥ śūnyāgārakṛtālayābhyām śūnyāgārakṛtālayābhyaḥ
Genitiveśūnyāgārakṛtālayāyāḥ śūnyāgārakṛtālayayoḥ śūnyāgārakṛtālayānām
Locativeśūnyāgārakṛtālayāyām śūnyāgārakṛtālayayoḥ śūnyāgārakṛtālayāsu

Adverb -śūnyāgārakṛtālayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria