Declension table of ?śūnavatā

Deva

FeminineSingularDualPlural
Nominativeśūnavatā śūnavate śūnavatāḥ
Vocativeśūnavate śūnavate śūnavatāḥ
Accusativeśūnavatām śūnavate śūnavatāḥ
Instrumentalśūnavatayā śūnavatābhyām śūnavatābhiḥ
Dativeśūnavatāyai śūnavatābhyām śūnavatābhyaḥ
Ablativeśūnavatāyāḥ śūnavatābhyām śūnavatābhyaḥ
Genitiveśūnavatāyāḥ śūnavatayoḥ śūnavatānām
Locativeśūnavatāyām śūnavatayoḥ śūnavatāsu

Adverb -śūnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria