Declension table of ?śūnavat

Deva

NeuterSingularDualPlural
Nominativeśūnavat śūnavantī śūnavatī śūnavanti
Vocativeśūnavat śūnavantī śūnavatī śūnavanti
Accusativeśūnavat śūnavantī śūnavatī śūnavanti
Instrumentalśūnavatā śūnavadbhyām śūnavadbhiḥ
Dativeśūnavate śūnavadbhyām śūnavadbhyaḥ
Ablativeśūnavataḥ śūnavadbhyām śūnavadbhyaḥ
Genitiveśūnavataḥ śūnavatoḥ śūnavatām
Locativeśūnavati śūnavatoḥ śūnavatsu

Adverb -śūnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria