Declension table of ?śūnākṣa

Deva

NeuterSingularDualPlural
Nominativeśūnākṣam śūnākṣe śūnākṣāṇi
Vocativeśūnākṣa śūnākṣe śūnākṣāṇi
Accusativeśūnākṣam śūnākṣe śūnākṣāṇi
Instrumentalśūnākṣeṇa śūnākṣābhyām śūnākṣaiḥ
Dativeśūnākṣāya śūnākṣābhyām śūnākṣebhyaḥ
Ablativeśūnākṣāt śūnākṣābhyām śūnākṣebhyaḥ
Genitiveśūnākṣasya śūnākṣayoḥ śūnākṣāṇām
Locativeśūnākṣe śūnākṣayoḥ śūnākṣeṣu

Compound śūnākṣa -

Adverb -śūnākṣam -śūnākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria