Declension table of ?śūnākṣa

Deva

MasculineSingularDualPlural
Nominativeśūnākṣaḥ śūnākṣau śūnākṣāḥ
Vocativeśūnākṣa śūnākṣau śūnākṣāḥ
Accusativeśūnākṣam śūnākṣau śūnākṣān
Instrumentalśūnākṣeṇa śūnākṣābhyām śūnākṣaiḥ śūnākṣebhiḥ
Dativeśūnākṣāya śūnākṣābhyām śūnākṣebhyaḥ
Ablativeśūnākṣāt śūnākṣābhyām śūnākṣebhyaḥ
Genitiveśūnākṣasya śūnākṣayoḥ śūnākṣāṇām
Locativeśūnākṣe śūnākṣayoḥ śūnākṣeṣu

Compound śūnākṣa -

Adverb -śūnākṣam -śūnākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria