Declension table of ?śūlyapāka

Deva

MasculineSingularDualPlural
Nominativeśūlyapākaḥ śūlyapākau śūlyapākāḥ
Vocativeśūlyapāka śūlyapākau śūlyapākāḥ
Accusativeśūlyapākam śūlyapākau śūlyapākān
Instrumentalśūlyapākena śūlyapākābhyām śūlyapākaiḥ śūlyapākebhiḥ
Dativeśūlyapākāya śūlyapākābhyām śūlyapākebhyaḥ
Ablativeśūlyapākāt śūlyapākābhyām śūlyapākebhyaḥ
Genitiveśūlyapākasya śūlyapākayoḥ śūlyapākānām
Locativeśūlyapāke śūlyapākayoḥ śūlyapākeṣu

Compound śūlyapāka -

Adverb -śūlyapākam -śūlyapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria