Declension table of ?śūlyamāṃsa

Deva

NeuterSingularDualPlural
Nominativeśūlyamāṃsam śūlyamāṃse śūlyamāṃsāni
Vocativeśūlyamāṃsa śūlyamāṃse śūlyamāṃsāni
Accusativeśūlyamāṃsam śūlyamāṃse śūlyamāṃsāni
Instrumentalśūlyamāṃsena śūlyamāṃsābhyām śūlyamāṃsaiḥ
Dativeśūlyamāṃsāya śūlyamāṃsābhyām śūlyamāṃsebhyaḥ
Ablativeśūlyamāṃsāt śūlyamāṃsābhyām śūlyamāṃsebhyaḥ
Genitiveśūlyamāṃsasya śūlyamāṃsayoḥ śūlyamāṃsānām
Locativeśūlyamāṃse śūlyamāṃsayoḥ śūlyamāṃseṣu

Compound śūlyamāṃsa -

Adverb -śūlyamāṃsam -śūlyamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria