Declension table of ?śūlvāṇa

Deva

MasculineSingularDualPlural
Nominativeśūlvāṇaḥ śūlvāṇau śūlvāṇāḥ
Vocativeśūlvāṇa śūlvāṇau śūlvāṇāḥ
Accusativeśūlvāṇam śūlvāṇau śūlvāṇān
Instrumentalśūlvāṇena śūlvāṇābhyām śūlvāṇaiḥ śūlvāṇebhiḥ
Dativeśūlvāṇāya śūlvāṇābhyām śūlvāṇebhyaḥ
Ablativeśūlvāṇāt śūlvāṇābhyām śūlvāṇebhyaḥ
Genitiveśūlvāṇasya śūlvāṇayoḥ śūlvāṇānām
Locativeśūlvāṇe śūlvāṇayoḥ śūlvāṇeṣu

Compound śūlvāṇa -

Adverb -śūlvāṇam -śūlvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria