Declension table of ?śūlinīvidhāna

Deva

NeuterSingularDualPlural
Nominativeśūlinīvidhānam śūlinīvidhāne śūlinīvidhānāni
Vocativeśūlinīvidhāna śūlinīvidhāne śūlinīvidhānāni
Accusativeśūlinīvidhānam śūlinīvidhāne śūlinīvidhānāni
Instrumentalśūlinīvidhānena śūlinīvidhānābhyām śūlinīvidhānaiḥ
Dativeśūlinīvidhānāya śūlinīvidhānābhyām śūlinīvidhānebhyaḥ
Ablativeśūlinīvidhānāt śūlinīvidhānābhyām śūlinīvidhānebhyaḥ
Genitiveśūlinīvidhānasya śūlinīvidhānayoḥ śūlinīvidhānānām
Locativeśūlinīvidhāne śūlinīvidhānayoḥ śūlinīvidhāneṣu

Compound śūlinīvidhāna -

Adverb -śūlinīvidhānam -śūlinīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria