Declension table of śūlikā

Deva

FeminineSingularDualPlural
Nominativeśūlikā śūlike śūlikāḥ
Vocativeśūlike śūlike śūlikāḥ
Accusativeśūlikām śūlike śūlikāḥ
Instrumentalśūlikayā śūlikābhyām śūlikābhiḥ
Dativeśūlikāyai śūlikābhyām śūlikābhyaḥ
Ablativeśūlikāyāḥ śūlikābhyām śūlikābhyaḥ
Genitiveśūlikāyāḥ śūlikayoḥ śūlikānām
Locativeśūlikāyām śūlikayoḥ śūlikāsu

Adverb -śūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria