Declension table of śūlika

Deva

MasculineSingularDualPlural
Nominativeśūlikaḥ śūlikau śūlikāḥ
Vocativeśūlika śūlikau śūlikāḥ
Accusativeśūlikam śūlikau śūlikān
Instrumentalśūlikena śūlikābhyām śūlikaiḥ śūlikebhiḥ
Dativeśūlikāya śūlikābhyām śūlikebhyaḥ
Ablativeśūlikāt śūlikābhyām śūlikebhyaḥ
Genitiveśūlikasya śūlikayoḥ śūlikānām
Locativeśūlike śūlikayoḥ śūlikeṣu

Compound śūlika -

Adverb -śūlikam -śūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria