Declension table of ?śūleśvarī

Deva

FeminineSingularDualPlural
Nominativeśūleśvarī śūleśvaryau śūleśvaryaḥ
Vocativeśūleśvari śūleśvaryau śūleśvaryaḥ
Accusativeśūleśvarīm śūleśvaryau śūleśvarīḥ
Instrumentalśūleśvaryā śūleśvarībhyām śūleśvarībhiḥ
Dativeśūleśvaryai śūleśvarībhyām śūleśvarībhyaḥ
Ablativeśūleśvaryāḥ śūleśvarībhyām śūleśvarībhyaḥ
Genitiveśūleśvaryāḥ śūleśvaryoḥ śūleśvarīṇām
Locativeśūleśvaryām śūleśvaryoḥ śūleśvarīṣu

Compound śūleśvari - śūleśvarī -

Adverb -śūleśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria