Declension table of ?śūlavatā

Deva

FeminineSingularDualPlural
Nominativeśūlavatā śūlavate śūlavatāḥ
Vocativeśūlavate śūlavate śūlavatāḥ
Accusativeśūlavatām śūlavate śūlavatāḥ
Instrumentalśūlavatayā śūlavatābhyām śūlavatābhiḥ
Dativeśūlavatāyai śūlavatābhyām śūlavatābhyaḥ
Ablativeśūlavatāyāḥ śūlavatābhyām śūlavatābhyaḥ
Genitiveśūlavatāyāḥ śūlavatayoḥ śūlavatānām
Locativeśūlavatāyām śūlavatayoḥ śūlavatāsu

Adverb -śūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria