Declension table of ?śūlavat

Deva

NeuterSingularDualPlural
Nominativeśūlavat śūlavantī śūlavatī śūlavanti
Vocativeśūlavat śūlavantī śūlavatī śūlavanti
Accusativeśūlavat śūlavantī śūlavatī śūlavanti
Instrumentalśūlavatā śūlavadbhyām śūlavadbhiḥ
Dativeśūlavate śūlavadbhyām śūlavadbhyaḥ
Ablativeśūlavataḥ śūlavadbhyām śūlavadbhyaḥ
Genitiveśūlavataḥ śūlavatoḥ śūlavatām
Locativeśūlavati śūlavatoḥ śūlavatsu

Adverb -śūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria