Declension table of ?śūlastha

Deva

NeuterSingularDualPlural
Nominativeśūlastham śūlasthe śūlasthāni
Vocativeśūlastha śūlasthe śūlasthāni
Accusativeśūlastham śūlasthe śūlasthāni
Instrumentalśūlasthena śūlasthābhyām śūlasthaiḥ
Dativeśūlasthāya śūlasthābhyām śūlasthebhyaḥ
Ablativeśūlasthāt śūlasthābhyām śūlasthebhyaḥ
Genitiveśūlasthasya śūlasthayoḥ śūlasthānām
Locativeśūlasthe śūlasthayoḥ śūlastheṣu

Compound śūlastha -

Adverb -śūlastham -śūlasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria