Declension table of ?śūlapāṇin

Deva

NeuterSingularDualPlural
Nominativeśūlapāṇi śūlapāṇinī śūlapāṇīni
Vocativeśūlapāṇin śūlapāṇi śūlapāṇinī śūlapāṇīni
Accusativeśūlapāṇi śūlapāṇinī śūlapāṇīni
Instrumentalśūlapāṇinā śūlapāṇibhyām śūlapāṇibhiḥ
Dativeśūlapāṇine śūlapāṇibhyām śūlapāṇibhyaḥ
Ablativeśūlapāṇinaḥ śūlapāṇibhyām śūlapāṇibhyaḥ
Genitiveśūlapāṇinaḥ śūlapāṇinoḥ śūlapāṇinām
Locativeśūlapāṇini śūlapāṇinoḥ śūlapāṇiṣu

Compound śūlapāṇi -

Adverb -śūlapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria