Declension table of ?śūlapāṇin

Deva

MasculineSingularDualPlural
Nominativeśūlapāṇī śūlapāṇinau śūlapāṇinaḥ
Vocativeśūlapāṇin śūlapāṇinau śūlapāṇinaḥ
Accusativeśūlapāṇinam śūlapāṇinau śūlapāṇinaḥ
Instrumentalśūlapāṇinā śūlapāṇibhyām śūlapāṇibhiḥ
Dativeśūlapāṇine śūlapāṇibhyām śūlapāṇibhyaḥ
Ablativeśūlapāṇinaḥ śūlapāṇibhyām śūlapāṇibhyaḥ
Genitiveśūlapāṇinaḥ śūlapāṇinoḥ śūlapāṇinām
Locativeśūlapāṇini śūlapāṇinoḥ śūlapāṇiṣu

Compound śūlapāṇi -

Adverb -śūlapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria