Declension table of ?śūlapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativeśūlapāṇi_ā śūlapāṇi_e śūlapāṇi_āḥ
Vocativeśūlapāṇi_e śūlapāṇi_e śūlapāṇi_āḥ
Accusativeśūlapāṇi_ām śūlapāṇi_e śūlapāṇi_āḥ
Instrumentalśūlapāṇi_ayā śūlapāṇi_ābhyām śūlapāṇi_ābhiḥ
Dativeśūlapāṇi_āyai śūlapāṇi_ābhyām śūlapāṇi_ābhyaḥ
Ablativeśūlapāṇi_āyāḥ śūlapāṇi_ābhyām śūlapāṇi_ābhyaḥ
Genitiveśūlapāṇi_āyāḥ śūlapāṇi_ayoḥ śūlapāṇi_ānām
Locativeśūlapāṇi_āyām śūlapāṇi_ayoḥ śūlapāṇi_āsu

Adverb -śūlapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria