Declension table of ?śūlanāśana

Deva

NeuterSingularDualPlural
Nominativeśūlanāśanam śūlanāśane śūlanāśanāni
Vocativeśūlanāśana śūlanāśane śūlanāśanāni
Accusativeśūlanāśanam śūlanāśane śūlanāśanāni
Instrumentalśūlanāśanena śūlanāśanābhyām śūlanāśanaiḥ
Dativeśūlanāśanāya śūlanāśanābhyām śūlanāśanebhyaḥ
Ablativeśūlanāśanāt śūlanāśanābhyām śūlanāśanebhyaḥ
Genitiveśūlanāśanasya śūlanāśanayoḥ śūlanāśanānām
Locativeśūlanāśane śūlanāśanayoḥ śūlanāśaneṣu

Compound śūlanāśana -

Adverb -śūlanāśanam -śūlanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria