Declension table of ?śūlanāśaka

Deva

NeuterSingularDualPlural
Nominativeśūlanāśakam śūlanāśake śūlanāśakāni
Vocativeśūlanāśaka śūlanāśake śūlanāśakāni
Accusativeśūlanāśakam śūlanāśake śūlanāśakāni
Instrumentalśūlanāśakena śūlanāśakābhyām śūlanāśakaiḥ
Dativeśūlanāśakāya śūlanāśakābhyām śūlanāśakebhyaḥ
Ablativeśūlanāśakāt śūlanāśakābhyām śūlanāśakebhyaḥ
Genitiveśūlanāśakasya śūlanāśakayoḥ śūlanāśakānām
Locativeśūlanāśake śūlanāśakayoḥ śūlanāśakeṣu

Compound śūlanāśaka -

Adverb -śūlanāśakam -śūlanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria