Declension table of ?śūlaka

Deva

MasculineSingularDualPlural
Nominativeśūlakaḥ śūlakau śūlakāḥ
Vocativeśūlaka śūlakau śūlakāḥ
Accusativeśūlakam śūlakau śūlakān
Instrumentalśūlakena śūlakābhyām śūlakaiḥ śūlakebhiḥ
Dativeśūlakāya śūlakābhyām śūlakebhyaḥ
Ablativeśūlakāt śūlakābhyām śūlakebhyaḥ
Genitiveśūlakasya śūlakayoḥ śūlakānām
Locativeśūlake śūlakayoḥ śūlakeṣu

Compound śūlaka -

Adverb -śūlakam -śūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria