Declension table of ?śūlahasta

Deva

NeuterSingularDualPlural
Nominativeśūlahastam śūlahaste śūlahastāni
Vocativeśūlahasta śūlahaste śūlahastāni
Accusativeśūlahastam śūlahaste śūlahastāni
Instrumentalśūlahastena śūlahastābhyām śūlahastaiḥ
Dativeśūlahastāya śūlahastābhyām śūlahastebhyaḥ
Ablativeśūlahastāt śūlahastābhyām śūlahastebhyaḥ
Genitiveśūlahastasya śūlahastayoḥ śūlahastānām
Locativeśūlahaste śūlahastayoḥ śūlahasteṣu

Compound śūlahasta -

Adverb -śūlahastam -śūlahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria