Declension table of ?śūlahantrī

Deva

FeminineSingularDualPlural
Nominativeśūlahantrī śūlahantryau śūlahantryaḥ
Vocativeśūlahantri śūlahantryau śūlahantryaḥ
Accusativeśūlahantrīm śūlahantryau śūlahantrīḥ
Instrumentalśūlahantryā śūlahantrībhyām śūlahantrībhiḥ
Dativeśūlahantryai śūlahantrībhyām śūlahantrībhyaḥ
Ablativeśūlahantryāḥ śūlahantrībhyām śūlahantrībhyaḥ
Genitiveśūlahantryāḥ śūlahantryoḥ śūlahantrīṇām
Locativeśūlahantryām śūlahantryoḥ śūlahantrīṣu

Compound śūlahantri - śūlahantrī -

Adverb -śūlahantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria