Declension table of ?śūlahṛt

Deva

NeuterSingularDualPlural
Nominativeśūlahṛt śūlahṛtī śūlahṛnti
Vocativeśūlahṛt śūlahṛtī śūlahṛnti
Accusativeśūlahṛt śūlahṛtī śūlahṛnti
Instrumentalśūlahṛtā śūlahṛdbhyām śūlahṛdbhiḥ
Dativeśūlahṛte śūlahṛdbhyām śūlahṛdbhyaḥ
Ablativeśūlahṛtaḥ śūlahṛdbhyām śūlahṛdbhyaḥ
Genitiveśūlahṛtaḥ śūlahṛtoḥ śūlahṛtām
Locativeśūlahṛti śūlahṛtoḥ śūlahṛtsu

Compound śūlahṛt -

Adverb -śūlahṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria