Declension table of ?śūlagranthi

Deva

MasculineSingularDualPlural
Nominativeśūlagranthiḥ śūlagranthī śūlagranthayaḥ
Vocativeśūlagranthe śūlagranthī śūlagranthayaḥ
Accusativeśūlagranthim śūlagranthī śūlagranthīn
Instrumentalśūlagranthinā śūlagranthibhyām śūlagranthibhiḥ
Dativeśūlagranthaye śūlagranthibhyām śūlagranthibhyaḥ
Ablativeśūlagrantheḥ śūlagranthibhyām śūlagranthibhyaḥ
Genitiveśūlagrantheḥ śūlagranthyoḥ śūlagranthīnām
Locativeśūlagranthau śūlagranthyoḥ śūlagranthiṣu

Compound śūlagranthi -

Adverb -śūlagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria